Answer-3

'वर्षा + ऋतुः' = ? 1. वर्षातुः 2. वर्षतुः 3. वर्षर्तु: 4. वर्षातु:

    Answer-1 

 'तौ + अवदताम्' = ? 1. ताववदताम् 2. तौववदताम् 3. तावरवदताम् 4. तावौवदताम्

Answer-3

'वसुधैव' इत्यत्र सन्धिविच्छेदः कार्यः - 1. वसुधा + इव 2. वसुधा + ऐव 3. वसुधा + एव 4. वसुधा + ईव

Answer-3

'प्रेजते' सन्धिविच्छेदः कार्यः 1. प्र + ऐजते 2. प्रे + जते 3. प्र + एजते 4. पर् + एजते

Answer-1

 'कोऽस्ति' इत्यत्र कः सन्धिः ? 1. पूर्वरूपसन्धिः 2. पररूपसन्धिः 3. गुणसन्धिः 4. वृद्धिसन्धिः

Answer-3

'नदी' शब्दस्य द्वितीयाविभक्तेः बहुवचने रूप भवति 1. नद्या 2. नदीन् 3. नदीः 4. नद्यः।

REET 2022 के  लिए प्रश्नों का निशुल्क टेस्ट देने के लिए निचे उपलब्ध करवाए गए लिंक पर क्लिक करे