'वसुधैव' इत्यत्र सन्धिविच्छेदः कार्यः

(क) वसुधा + इव (ख) वसुधा + ऐव (ग) वसुधा + एव (घ) वसुधा + ईव

(ग) वसुधा + एव

'प्रेजते' सन्धिविच्छेदः कार्यः (क) प्र + ऐजते (ख) प्रे+ जते (ग) प्र + एजते (घ) पर् + एजते

(ग) प्र + एजते

'कोऽस्ति' इत्यत्र कः सन्धिः ? (क) पूर्वरूपसन्धिः (ख) पररूपसन्धिः (ग) गुणसन्धिः (घ) वृद्धिसन्धिः

(क) पूर्वरूपसन्धिः

'सच्चित् अस्य सन्धिविच्छेदः वर्तते (क) सत् + चित् (ख) सद् + चित् (ग) सस् + चित् (घ) सश् + चित्

(क) सत् + चित्

जश्त्वसन्धे: सूत्रमस्ति- (क) झलां जशोऽन्ते (ख) खरिच (ग) रो रि (घ) तोर्लि

(क) झलां जशोऽन्ते

'बालक' शब्दस्य तृतीयैकवचने रूपं भवति (क) बालकेण (ख) बालकेन (ग) बालकैः (घ) बालकाभिः

(ख) बालकेन

'नदी' शब्दस्य द्वितीयाविभक्तेः बहुवचने रूप भवति (क) नद्या (ख) नदीन् (ग) नदीः (घ) नद्यः

(ग) नदीः

'लता'- शब्दस्य रूपेषु 'लते' इति रूपस्य आवृत्ति: कति वारं भवति (क) त्रिवारम् (ख) चतुर्वारम् (ग) पञ्चवारम् (घ) षड्वारम्

(ख) चतुर्वारम्